Declension table of ?ujjhiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ujjhiṣyantī | ujjhiṣyantyau | ujjhiṣyantyaḥ |
Vocative | ujjhiṣyanti | ujjhiṣyantyau | ujjhiṣyantyaḥ |
Accusative | ujjhiṣyantīm | ujjhiṣyantyau | ujjhiṣyantīḥ |
Instrumental | ujjhiṣyantyā | ujjhiṣyantībhyām | ujjhiṣyantībhiḥ |
Dative | ujjhiṣyantyai | ujjhiṣyantībhyām | ujjhiṣyantībhyaḥ |
Ablative | ujjhiṣyantyāḥ | ujjhiṣyantībhyām | ujjhiṣyantībhyaḥ |
Genitive | ujjhiṣyantyāḥ | ujjhiṣyantyoḥ | ujjhiṣyantīnām |
Locative | ujjhiṣyantyām | ujjhiṣyantyoḥ | ujjhiṣyantīṣu |