Declension table of ?ujjhantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ujjhantī | ujjhantyau | ujjhantyaḥ |
Vocative | ujjhanti | ujjhantyau | ujjhantyaḥ |
Accusative | ujjhantīm | ujjhantyau | ujjhantīḥ |
Instrumental | ujjhantyā | ujjhantībhyām | ujjhantībhiḥ |
Dative | ujjhantyai | ujjhantībhyām | ujjhantībhyaḥ |
Ablative | ujjhantyāḥ | ujjhantībhyām | ujjhantībhyaḥ |
Genitive | ujjhantyāḥ | ujjhantyoḥ | ujjhantīnām |
Locative | ujjhantyām | ujjhantyoḥ | ujjhantīṣu |