Declension table of ?ujjhantī

Deva

FeminineSingularDualPlural
Nominativeujjhantī ujjhantyau ujjhantyaḥ
Vocativeujjhanti ujjhantyau ujjhantyaḥ
Accusativeujjhantīm ujjhantyau ujjhantīḥ
Instrumentalujjhantyā ujjhantībhyām ujjhantībhiḥ
Dativeujjhantyai ujjhantībhyām ujjhantībhyaḥ
Ablativeujjhantyāḥ ujjhantībhyām ujjhantībhyaḥ
Genitiveujjhantyāḥ ujjhantyoḥ ujjhantīnām
Locativeujjhantyām ujjhantyoḥ ujjhantīṣu

Compound ujjhanti - ujjhantī -

Adverb -ujjhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria