Declension table of ?ujjhanīyā

Deva

FeminineSingularDualPlural
Nominativeujjhanīyā ujjhanīye ujjhanīyāḥ
Vocativeujjhanīye ujjhanīye ujjhanīyāḥ
Accusativeujjhanīyām ujjhanīye ujjhanīyāḥ
Instrumentalujjhanīyayā ujjhanīyābhyām ujjhanīyābhiḥ
Dativeujjhanīyāyai ujjhanīyābhyām ujjhanīyābhyaḥ
Ablativeujjhanīyāyāḥ ujjhanīyābhyām ujjhanīyābhyaḥ
Genitiveujjhanīyāyāḥ ujjhanīyayoḥ ujjhanīyānām
Locativeujjhanīyāyām ujjhanīyayoḥ ujjhanīyāsu

Adverb -ujjhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria