Declension table of ?ujjhanīya

Deva

NeuterSingularDualPlural
Nominativeujjhanīyam ujjhanīye ujjhanīyāni
Vocativeujjhanīya ujjhanīye ujjhanīyāni
Accusativeujjhanīyam ujjhanīye ujjhanīyāni
Instrumentalujjhanīyena ujjhanīyābhyām ujjhanīyaiḥ
Dativeujjhanīyāya ujjhanīyābhyām ujjhanīyebhyaḥ
Ablativeujjhanīyāt ujjhanīyābhyām ujjhanīyebhyaḥ
Genitiveujjhanīyasya ujjhanīyayoḥ ujjhanīyānām
Locativeujjhanīye ujjhanīyayoḥ ujjhanīyeṣu

Compound ujjhanīya -

Adverb -ujjhanīyam -ujjhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria