Declension table of ?ujjhanīya

Deva

MasculineSingularDualPlural
Nominativeujjhanīyaḥ ujjhanīyau ujjhanīyāḥ
Vocativeujjhanīya ujjhanīyau ujjhanīyāḥ
Accusativeujjhanīyam ujjhanīyau ujjhanīyān
Instrumentalujjhanīyena ujjhanīyābhyām ujjhanīyaiḥ ujjhanīyebhiḥ
Dativeujjhanīyāya ujjhanīyābhyām ujjhanīyebhyaḥ
Ablativeujjhanīyāt ujjhanīyābhyām ujjhanīyebhyaḥ
Genitiveujjhanīyasya ujjhanīyayoḥ ujjhanīyānām
Locativeujjhanīye ujjhanīyayoḥ ujjhanīyeṣu

Compound ujjhanīya -

Adverb -ujjhanīyam -ujjhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria