सुबन्तावली ?उज्झक

Roma

पुमान्एकद्विबहु
प्रथमाउज्झकः उज्झकौ उज्झकाः
सम्बोधनम्उज्झक उज्झकौ उज्झकाः
द्वितीयाउज्झकम् उज्झकौ उज्झकान्
तृतीयाउज्झकेन उज्झकाभ्याम् उज्झकैः उज्झकेभिः
चतुर्थीउज्झकाय उज्झकाभ्याम् उज्झकेभ्यः
पञ्चमीउज्झकात् उज्झकाभ्याम् उज्झकेभ्यः
षष्ठीउज्झकस्य उज्झकयोः उज्झकानाम्
सप्तमीउज्झके उज्झकयोः उज्झकेषु

समास उज्झक

अव्यय ॰उज्झकम् ॰उज्झकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria