सुबन्तावली ?उज्जानक

Roma

पुमान्एकद्विबहु
प्रथमाउज्जानकः उज्जानकौ उज्जानकाः
सम्बोधनम्उज्जानक उज्जानकौ उज्जानकाः
द्वितीयाउज्जानकम् उज्जानकौ उज्जानकान्
तृतीयाउज्जानकेन उज्जानकाभ्याम् उज्जानकैः उज्जानकेभिः
चतुर्थीउज्जानकाय उज्जानकाभ्याम् उज्जानकेभ्यः
पञ्चमीउज्जानकात् उज्जानकाभ्याम् उज्जानकेभ्यः
षष्ठीउज्जानकस्य उज्जानकयोः उज्जानकानाम्
सप्तमीउज्जानके उज्जानकयोः उज्जानकेषु

समास उज्जानक

अव्यय ॰उज्जानकम् ॰उज्जानकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria