Declension table of ugraśānti

Deva

FeminineSingularDualPlural
Nominativeugraśāntiḥ ugraśāntī ugraśāntayaḥ
Vocativeugraśānte ugraśāntī ugraśāntayaḥ
Accusativeugraśāntim ugraśāntī ugraśāntīḥ
Instrumentalugraśāntyā ugraśāntibhyām ugraśāntibhiḥ
Dativeugraśāntyai ugraśāntaye ugraśāntibhyām ugraśāntibhyaḥ
Ablativeugraśāntyāḥ ugraśānteḥ ugraśāntibhyām ugraśāntibhyaḥ
Genitiveugraśāntyāḥ ugraśānteḥ ugraśāntyoḥ ugraśāntīnām
Locativeugraśāntyām ugraśāntau ugraśāntyoḥ ugraśāntiṣu

Compound ugraśānti -

Adverb -ugraśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria