Declension table of ?ugratamā

Deva

FeminineSingularDualPlural
Nominativeugratamā ugratame ugratamāḥ
Vocativeugratame ugratame ugratamāḥ
Accusativeugratamām ugratame ugratamāḥ
Instrumentalugratamayā ugratamābhyām ugratamābhiḥ
Dativeugratamāyai ugratamābhyām ugratamābhyaḥ
Ablativeugratamāyāḥ ugratamābhyām ugratamābhyaḥ
Genitiveugratamāyāḥ ugratamayoḥ ugratamānām
Locativeugratamāyām ugratamayoḥ ugratamāsu

Adverb -ugratamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria