Declension table of ugratama

Deva

NeuterSingularDualPlural
Nominativeugratamam ugratame ugratamāni
Vocativeugratama ugratame ugratamāni
Accusativeugratamam ugratame ugratamāni
Instrumentalugratamena ugratamābhyām ugratamaiḥ
Dativeugratamāya ugratamābhyām ugratamebhyaḥ
Ablativeugratamāt ugratamābhyām ugratamebhyaḥ
Genitiveugratamasya ugratamayoḥ ugratamānām
Locativeugratame ugratamayoḥ ugratameṣu

Compound ugratama -

Adverb -ugratamam -ugratamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria