Declension table of ugratama

Deva

MasculineSingularDualPlural
Nominativeugratamaḥ ugratamau ugratamāḥ
Vocativeugratama ugratamau ugratamāḥ
Accusativeugratamam ugratamau ugratamān
Instrumentalugratamena ugratamābhyām ugratamaiḥ ugratamebhiḥ
Dativeugratamāya ugratamābhyām ugratamebhyaḥ
Ablativeugratamāt ugratamābhyām ugratamebhyaḥ
Genitiveugratamasya ugratamayoḥ ugratamānām
Locativeugratame ugratamayoḥ ugratameṣu

Compound ugratama -

Adverb -ugratamam -ugratamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria