Declension table of ugrabhūti

Deva

MasculineSingularDualPlural
Nominativeugrabhūtiḥ ugrabhūtī ugrabhūtayaḥ
Vocativeugrabhūte ugrabhūtī ugrabhūtayaḥ
Accusativeugrabhūtim ugrabhūtī ugrabhūtīn
Instrumentalugrabhūtinā ugrabhūtibhyām ugrabhūtibhiḥ
Dativeugrabhūtaye ugrabhūtibhyām ugrabhūtibhyaḥ
Ablativeugrabhūteḥ ugrabhūtibhyām ugrabhūtibhyaḥ
Genitiveugrabhūteḥ ugrabhūtyoḥ ugrabhūtīnām
Locativeugrabhūtau ugrabhūtyoḥ ugrabhūtiṣu

Compound ugrabhūti -

Adverb -ugrabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria