Declension table of udyojaka

Deva

MasculineSingularDualPlural
Nominativeudyojakaḥ udyojakau udyojakāḥ
Vocativeudyojaka udyojakau udyojakāḥ
Accusativeudyojakam udyojakau udyojakān
Instrumentaludyojakena udyojakābhyām udyojakaiḥ udyojakebhiḥ
Dativeudyojakāya udyojakābhyām udyojakebhyaḥ
Ablativeudyojakāt udyojakābhyām udyojakebhyaḥ
Genitiveudyojakasya udyojakayoḥ udyojakānām
Locativeudyojake udyojakayoḥ udyojakeṣu

Compound udyojaka -

Adverb -udyojakam -udyojakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria