सुबन्तावली ?उद्यतगद

Roma

नपुंसकम्एकद्विबहु
प्रथमाउद्यतगदम् उद्यतगदे उद्यतगदानि
सम्बोधनम्उद्यतगद उद्यतगदे उद्यतगदानि
द्वितीयाउद्यतगदम् उद्यतगदे उद्यतगदानि
तृतीयाउद्यतगदेन उद्यतगदाभ्याम् उद्यतगदैः
चतुर्थीउद्यतगदाय उद्यतगदाभ्याम् उद्यतगदेभ्यः
पञ्चमीउद्यतगदात् उद्यतगदाभ्याम् उद्यतगदेभ्यः
षष्ठीउद्यतगदस्य उद्यतगदयोः उद्यतगदानाम्
सप्तमीउद्यतगदे उद्यतगदयोः उद्यतगदेषु

समास उद्यतगद

अव्यय ॰उद्यतगदम् ॰उद्यतगदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria