सुबन्तावली ?उद्यतास्त्र

Roma

पुमान्एकद्विबहु
प्रथमाउद्यतास्त्रः उद्यतास्त्रौ उद्यतास्त्राः
सम्बोधनम्उद्यतास्त्र उद्यतास्त्रौ उद्यतास्त्राः
द्वितीयाउद्यतास्त्रम् उद्यतास्त्रौ उद्यतास्त्रान्
तृतीयाउद्यतास्त्रेण उद्यतास्त्राभ्याम् उद्यतास्त्रैः उद्यतास्त्रेभिः
चतुर्थीउद्यतास्त्राय उद्यतास्त्राभ्याम् उद्यतास्त्रेभ्यः
पञ्चमीउद्यतास्त्रात् उद्यतास्त्राभ्याम् उद्यतास्त्रेभ्यः
षष्ठीउद्यतास्त्रस्य उद्यतास्त्रयोः उद्यतास्त्राणाम्
सप्तमीउद्यतास्त्रे उद्यतास्त्रयोः उद्यतास्त्रेषु

समास उद्यतास्त्र

अव्यय ॰उद्यतास्त्रम् ॰उद्यतास्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria