Declension table of ?udyatā

Deva

FeminineSingularDualPlural
Nominativeudyatā udyate udyatāḥ
Vocativeudyate udyate udyatāḥ
Accusativeudyatām udyate udyatāḥ
Instrumentaludyatayā udyatābhyām udyatābhiḥ
Dativeudyatāyai udyatābhyām udyatābhyaḥ
Ablativeudyatāyāḥ udyatābhyām udyatābhyaḥ
Genitiveudyatāyāḥ udyatayoḥ udyatānām
Locativeudyatāyām udyatayoḥ udyatāsu

Adverb -udyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria