Declension table of ?udyamāna

Deva

NeuterSingularDualPlural
Nominativeudyamānam udyamāne udyamānāni
Vocativeudyamāna udyamāne udyamānāni
Accusativeudyamānam udyamāne udyamānāni
Instrumentaludyamānena udyamānābhyām udyamānaiḥ
Dativeudyamānāya udyamānābhyām udyamānebhyaḥ
Ablativeudyamānāt udyamānābhyām udyamānebhyaḥ
Genitiveudyamānasya udyamānayoḥ udyamānānām
Locativeudyamāne udyamānayoḥ udyamāneṣu

Compound udyamāna -

Adverb -udyamānam -udyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria