सुबन्तावली ?उद्विग्नचित्ता

Roma

स्त्रीएकद्विबहु
प्रथमाउद्विग्नचित्ता उद्विग्नचित्ते उद्विग्नचित्ताः
सम्बोधनम्उद्विग्नचित्ते उद्विग्नचित्ते उद्विग्नचित्ताः
द्वितीयाउद्विग्नचित्ताम् उद्विग्नचित्ते उद्विग्नचित्ताः
तृतीयाउद्विग्नचित्तया उद्विग्नचित्ताभ्याम् उद्विग्नचित्ताभिः
चतुर्थीउद्विग्नचित्तायै उद्विग्नचित्ताभ्याम् उद्विग्नचित्ताभ्यः
पञ्चमीउद्विग्नचित्तायाः उद्विग्नचित्ताभ्याम् उद्विग्नचित्ताभ्यः
षष्ठीउद्विग्नचित्तायाः उद्विग्नचित्तयोः उद्विग्नचित्तानाम्
सप्तमीउद्विग्नचित्तायाम् उद्विग्नचित्तयोः उद्विग्नचित्तासु

अव्यय ॰उद्विग्नचित्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria