Declension table of ?udvignā

Deva

FeminineSingularDualPlural
Nominativeudvignā udvigne udvignāḥ
Vocativeudvigne udvigne udvignāḥ
Accusativeudvignām udvigne udvignāḥ
Instrumentaludvignayā udvignābhyām udvignābhiḥ
Dativeudvignāyai udvignābhyām udvignābhyaḥ
Ablativeudvignāyāḥ udvignābhyām udvignābhyaḥ
Genitiveudvignāyāḥ udvignayoḥ udvignānām
Locativeudvignāyām udvignayoḥ udvignāsu

Adverb -udvignam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria