Declension table of udvegakara

Deva

MasculineSingularDualPlural
Nominativeudvegakaraḥ udvegakarau udvegakarāḥ
Vocativeudvegakara udvegakarau udvegakarāḥ
Accusativeudvegakaram udvegakarau udvegakarān
Instrumentaludvegakareṇa udvegakarābhyām udvegakaraiḥ udvegakarebhiḥ
Dativeudvegakarāya udvegakarābhyām udvegakarebhyaḥ
Ablativeudvegakarāt udvegakarābhyām udvegakarebhyaḥ
Genitiveudvegakarasya udvegakarayoḥ udvegakarāṇām
Locativeudvegakare udvegakarayoḥ udvegakareṣu

Compound udvegakara -

Adverb -udvegakaram -udvegakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria