सुबन्तावली ?उद्वेगकारिणी

Roma

स्त्रीएकद्विबहु
प्रथमाउद्वेगकारिणी उद्वेगकारिण्यौ उद्वेगकारिण्यः
सम्बोधनम्उद्वेगकारिणि उद्वेगकारिण्यौ उद्वेगकारिण्यः
द्वितीयाउद्वेगकारिणीम् उद्वेगकारिण्यौ उद्वेगकारिणीः
तृतीयाउद्वेगकारिण्या उद्वेगकारिणीभ्याम् उद्वेगकारिणीभिः
चतुर्थीउद्वेगकारिण्यै उद्वेगकारिणीभ्याम् उद्वेगकारिणीभ्यः
पञ्चमीउद्वेगकारिण्याः उद्वेगकारिणीभ्याम् उद्वेगकारिणीभ्यः
षष्ठीउद्वेगकारिण्याः उद्वेगकारिण्योः उद्वेगकारिणीनाम्
सप्तमीउद्वेगकारिण्याम् उद्वेगकारिण्योः उद्वेगकारिणीषु

समास उद्वेगकारिणि उद्वेगकारिणी

अव्यय ॰उद्वेगकारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria