Declension table of udvāsana

Deva

NeuterSingularDualPlural
Nominativeudvāsanam udvāsane udvāsanāni
Vocativeudvāsana udvāsane udvāsanāni
Accusativeudvāsanam udvāsane udvāsanāni
Instrumentaludvāsanena udvāsanābhyām udvāsanaiḥ
Dativeudvāsanāya udvāsanābhyām udvāsanebhyaḥ
Ablativeudvāsanāt udvāsanābhyām udvāsanebhyaḥ
Genitiveudvāsanasya udvāsanayoḥ udvāsanānām
Locativeudvāsane udvāsanayoḥ udvāsaneṣu

Compound udvāsana -

Adverb -udvāsanam -udvāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria