Declension table of ?udvāntiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | udvāntiḥ | udvāntī | udvāntayaḥ |
Vocative | udvānte | udvāntī | udvāntayaḥ |
Accusative | udvāntim | udvāntī | udvāntīḥ |
Instrumental | udvāntyā | udvāntibhyām | udvāntibhiḥ |
Dative | udvāntyai udvāntaye | udvāntibhyām | udvāntibhyaḥ |
Ablative | udvāntyāḥ udvānteḥ | udvāntibhyām | udvāntibhyaḥ |
Genitive | udvāntyāḥ udvānteḥ | udvāntyoḥ | udvāntīnām |
Locative | udvāntyām udvāntau | udvāntyoḥ | udvāntiṣu |