सुबन्तावली ?उद्रिक्तचित्ता

Roma

स्त्रीएकद्विबहु
प्रथमाउद्रिक्तचित्ता उद्रिक्तचित्ते उद्रिक्तचित्ताः
सम्बोधनम्उद्रिक्तचित्ते उद्रिक्तचित्ते उद्रिक्तचित्ताः
द्वितीयाउद्रिक्तचित्ताम् उद्रिक्तचित्ते उद्रिक्तचित्ताः
तृतीयाउद्रिक्तचित्तया उद्रिक्तचित्ताभ्याम् उद्रिक्तचित्ताभिः
चतुर्थीउद्रिक्तचित्तायै उद्रिक्तचित्ताभ्याम् उद्रिक्तचित्ताभ्यः
पञ्चमीउद्रिक्तचित्तायाः उद्रिक्तचित्ताभ्याम् उद्रिक्तचित्ताभ्यः
षष्ठीउद्रिक्तचित्तायाः उद्रिक्तचित्तयोः उद्रिक्तचित्तानाम्
सप्तमीउद्रिक्तचित्तायाम् उद्रिक्तचित्तयोः उद्रिक्तचित्तासु

अव्यय ॰उद्रिक्तचित्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria