सुबन्तावली उद्रिक्तचित्त

Roma

पुमान्एकद्विबहु
प्रथमाउद्रिक्तचित्तः उद्रिक्तचित्तौ उद्रिक्तचित्ताः
सम्बोधनम्उद्रिक्तचित्त उद्रिक्तचित्तौ उद्रिक्तचित्ताः
द्वितीयाउद्रिक्तचित्तम् उद्रिक्तचित्तौ उद्रिक्तचित्तान्
तृतीयाउद्रिक्तचित्तेन उद्रिक्तचित्ताभ्याम् उद्रिक्तचित्तैः उद्रिक्तचित्तेभिः
चतुर्थीउद्रिक्तचित्ताय उद्रिक्तचित्ताभ्याम् उद्रिक्तचित्तेभ्यः
पञ्चमीउद्रिक्तचित्तात् उद्रिक्तचित्ताभ्याम् उद्रिक्तचित्तेभ्यः
षष्ठीउद्रिक्तचित्तस्य उद्रिक्तचित्तयोः उद्रिक्तचित्तानाम्
सप्तमीउद्रिक्तचित्ते उद्रिक्तचित्तयोः उद्रिक्तचित्तेषु

समास उद्रिक्तचित्त

अव्यय ॰उद्रिक्तचित्तम् ॰उद्रिक्तचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria