Declension table of ?udriktā

Deva

FeminineSingularDualPlural
Nominativeudriktā udrikte udriktāḥ
Vocativeudrikte udrikte udriktāḥ
Accusativeudriktām udrikte udriktāḥ
Instrumentaludriktayā udriktābhyām udriktābhiḥ
Dativeudriktāyai udriktābhyām udriktābhyaḥ
Ablativeudriktāyāḥ udriktābhyām udriktābhyaḥ
Genitiveudriktāyāḥ udriktayoḥ udriktānām
Locativeudriktāyām udriktayoḥ udriktāsu

Adverb -udriktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria