Declension table of ?uditavat

Deva

MasculineSingularDualPlural
Nominativeuditavān uditavantau uditavantaḥ
Vocativeuditavan uditavantau uditavantaḥ
Accusativeuditavantam uditavantau uditavataḥ
Instrumentaluditavatā uditavadbhyām uditavadbhiḥ
Dativeuditavate uditavadbhyām uditavadbhyaḥ
Ablativeuditavataḥ uditavadbhyām uditavadbhyaḥ
Genitiveuditavataḥ uditavatoḥ uditavatām
Locativeuditavati uditavatoḥ uditavatsu

Compound uditavat -

Adverb -uditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria