Declension table of ?uditā

Deva

FeminineSingularDualPlural
Nominativeuditā udite uditāḥ
Vocativeudite udite uditāḥ
Accusativeuditām udite uditāḥ
Instrumentaluditayā uditābhyām uditābhiḥ
Dativeuditāyai uditābhyām uditābhyaḥ
Ablativeuditāyāḥ uditābhyām uditābhyaḥ
Genitiveuditāyāḥ uditayoḥ uditānām
Locativeuditāyām uditayoḥ uditāsu

Adverb -uditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria