Declension table of ?udita

Deva

MasculineSingularDualPlural
Nominativeuditaḥ uditau uditāḥ
Vocativeudita uditau uditāḥ
Accusativeuditam uditau uditān
Instrumentaluditena uditābhyām uditaiḥ uditebhiḥ
Dativeuditāya uditābhyām uditebhyaḥ
Ablativeuditāt uditābhyām uditebhyaḥ
Genitiveuditasya uditayoḥ uditānām
Locativeudite uditayoḥ uditeṣu

Compound udita -

Adverb -uditam -uditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria