सुबन्तावली ?उदीचीनकुम्ब

Roma

पुमान्एकद्विबहु
प्रथमाउदीचीनकुम्बः उदीचीनकुम्बौ उदीचीनकुम्बाः
सम्बोधनम्उदीचीनकुम्ब उदीचीनकुम्बौ उदीचीनकुम्बाः
द्वितीयाउदीचीनकुम्बम् उदीचीनकुम्बौ उदीचीनकुम्बान्
तृतीयाउदीचीनकुम्बेन उदीचीनकुम्बाभ्याम् उदीचीनकुम्बैः उदीचीनकुम्बेभिः
चतुर्थीउदीचीनकुम्बाय उदीचीनकुम्बाभ्याम् उदीचीनकुम्बेभ्यः
पञ्चमीउदीचीनकुम्बात् उदीचीनकुम्बाभ्याम् उदीचीनकुम्बेभ्यः
षष्ठीउदीचीनकुम्बस्य उदीचीनकुम्बयोः उदीचीनकुम्बानाम्
सप्तमीउदीचीनकुम्बे उदीचीनकुम्बयोः उदीचीनकुम्बेषु

समास उदीचीनकुम्ब

अव्यय ॰उदीचीनकुम्बम् ॰उदीचीनकुम्बात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria