सुबन्तावली ?उध्रसितव्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | उध्रसितव्यम् | उध्रसितव्ये | उध्रसितव्यानि |
सम्बोधनम् | उध्रसितव्य | उध्रसितव्ये | उध्रसितव्यानि |
द्वितीया | उध्रसितव्यम् | उध्रसितव्ये | उध्रसितव्यानि |
तृतीया | उध्रसितव्येन | उध्रसितव्याभ्याम् | उध्रसितव्यैः |
चतुर्थी | उध्रसितव्याय | उध्रसितव्याभ्याम् | उध्रसितव्येभ्यः |
पञ्चमी | उध्रसितव्यात् | उध्रसितव्याभ्याम् | उध्रसितव्येभ्यः |
षष्ठी | उध्रसितव्यस्य | उध्रसितव्ययोः | उध्रसितव्यानाम् |
सप्तमी | उध्रसितव्ये | उध्रसितव्ययोः | उध्रसितव्येषु |