Declension table of ?udgītā

Deva

FeminineSingularDualPlural
Nominativeudgītā udgīte udgītāḥ
Vocativeudgīte udgīte udgītāḥ
Accusativeudgītām udgīte udgītāḥ
Instrumentaludgītayā udgītābhyām udgītābhiḥ
Dativeudgītāyai udgītābhyām udgītābhyaḥ
Ablativeudgītāyāḥ udgītābhyām udgītābhyaḥ
Genitiveudgītāyāḥ udgītayoḥ udgītānām
Locativeudgītāyām udgītayoḥ udgītāsu

Adverb -udgītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria