Declension table of ?udghuṣṭā

Deva

FeminineSingularDualPlural
Nominativeudghuṣṭā udghuṣṭe udghuṣṭāḥ
Vocativeudghuṣṭe udghuṣṭe udghuṣṭāḥ
Accusativeudghuṣṭām udghuṣṭe udghuṣṭāḥ
Instrumentaludghuṣṭayā udghuṣṭābhyām udghuṣṭābhiḥ
Dativeudghuṣṭāyai udghuṣṭābhyām udghuṣṭābhyaḥ
Ablativeudghuṣṭāyāḥ udghuṣṭābhyām udghuṣṭābhyaḥ
Genitiveudghuṣṭāyāḥ udghuṣṭayoḥ udghuṣṭānām
Locativeudghuṣṭāyām udghuṣṭayoḥ udghuṣṭāsu

Adverb -udghuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria