सुबन्तावली ?उद्घाटितज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाउद्घाटितज्ञः उद्घाटितज्ञौ उद्घाटितज्ञाः
सम्बोधनम्उद्घाटितज्ञ उद्घाटितज्ञौ उद्घाटितज्ञाः
द्वितीयाउद्घाटितज्ञम् उद्घाटितज्ञौ उद्घाटितज्ञान्
तृतीयाउद्घाटितज्ञेन उद्घाटितज्ञाभ्याम् उद्घाटितज्ञैः उद्घाटितज्ञेभिः
चतुर्थीउद्घाटितज्ञाय उद्घाटितज्ञाभ्याम् उद्घाटितज्ञेभ्यः
पञ्चमीउद्घाटितज्ञात् उद्घाटितज्ञाभ्याम् उद्घाटितज्ञेभ्यः
षष्ठीउद्घाटितज्ञस्य उद्घाटितज्ञयोः उद्घाटितज्ञानाम्
सप्तमीउद्घाटितज्ञे उद्घाटितज्ञयोः उद्घाटितज्ञेषु

समास उद्घाटितज्ञ

अव्यय ॰उद्घाटितज्ञम् ॰उद्घाटितज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria