सुबन्तावली ?उद्घाटिताङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाउद्घाटिताङ्गः उद्घाटिताङ्गौ उद्घाटिताङ्गाः
सम्बोधनम्उद्घाटिताङ्ग उद्घाटिताङ्गौ उद्घाटिताङ्गाः
द्वितीयाउद्घाटिताङ्गम् उद्घाटिताङ्गौ उद्घाटिताङ्गान्
तृतीयाउद्घाटिताङ्गेन उद्घाटिताङ्गाभ्याम् उद्घाटिताङ्गैः उद्घाटिताङ्गेभिः
चतुर्थीउद्घाटिताङ्गाय उद्घाटिताङ्गाभ्याम् उद्घाटिताङ्गेभ्यः
पञ्चमीउद्घाटिताङ्गात् उद्घाटिताङ्गाभ्याम् उद्घाटिताङ्गेभ्यः
षष्ठीउद्घाटिताङ्गस्य उद्घाटिताङ्गयोः उद्घाटिताङ्गानाम्
सप्तमीउद्घाटिताङ्गे उद्घाटिताङ्गयोः उद्घाटिताङ्गेषु

समास उद्घाटिताङ्ग

अव्यय ॰उद्घाटिताङ्गम् ॰उद्घाटिताङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria