Declension table of ?udghāṭanī

Deva

FeminineSingularDualPlural
Nominativeudghāṭanī udghāṭanyau udghāṭanyaḥ
Vocativeudghāṭani udghāṭanyau udghāṭanyaḥ
Accusativeudghāṭanīm udghāṭanyau udghāṭanīḥ
Instrumentaludghāṭanyā udghāṭanībhyām udghāṭanībhiḥ
Dativeudghāṭanyai udghāṭanībhyām udghāṭanībhyaḥ
Ablativeudghāṭanyāḥ udghāṭanībhyām udghāṭanībhyaḥ
Genitiveudghāṭanyāḥ udghāṭanyoḥ udghāṭanīnām
Locativeudghāṭanyām udghāṭanyoḥ udghāṭanīṣu

Compound udghāṭani - udghāṭanī -

Adverb -udghāṭani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria