Declension table of ?udghaṭitā

Deva

FeminineSingularDualPlural
Nominativeudghaṭitā udghaṭite udghaṭitāḥ
Vocativeudghaṭite udghaṭite udghaṭitāḥ
Accusativeudghaṭitām udghaṭite udghaṭitāḥ
Instrumentaludghaṭitayā udghaṭitābhyām udghaṭitābhiḥ
Dativeudghaṭitāyai udghaṭitābhyām udghaṭitābhyaḥ
Ablativeudghaṭitāyāḥ udghaṭitābhyām udghaṭitābhyaḥ
Genitiveudghaṭitāyāḥ udghaṭitayoḥ udghaṭitānām
Locativeudghaṭitāyām udghaṭitayoḥ udghaṭitāsu

Adverb -udghaṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria