Declension table of ?udgatā

Deva

FeminineSingularDualPlural
Nominativeudgatā udgate udgatāḥ
Vocativeudgate udgate udgatāḥ
Accusativeudgatām udgate udgatāḥ
Instrumentaludgatayā udgatābhyām udgatābhiḥ
Dativeudgatāyai udgatābhyām udgatābhyaḥ
Ablativeudgatāyāḥ udgatābhyām udgatābhyaḥ
Genitiveudgatāyāḥ udgatayoḥ udgatānām
Locativeudgatāyām udgatayoḥ udgatāsu

Adverb -udgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria