Declension table of ?udgṛhītā

Deva

FeminineSingularDualPlural
Nominativeudgṛhītā udgṛhīte udgṛhītāḥ
Vocativeudgṛhīte udgṛhīte udgṛhītāḥ
Accusativeudgṛhītām udgṛhīte udgṛhītāḥ
Instrumentaludgṛhītayā udgṛhītābhyām udgṛhītābhiḥ
Dativeudgṛhītāyai udgṛhītābhyām udgṛhītābhyaḥ
Ablativeudgṛhītāyāḥ udgṛhītābhyām udgṛhītābhyaḥ
Genitiveudgṛhītāyāḥ udgṛhītayoḥ udgṛhītānām
Locativeudgṛhītāyām udgṛhītayoḥ udgṛhītāsu

Adverb -udgṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria