Declension table of ?udetavatī

Deva

FeminineSingularDualPlural
Nominativeudetavatī udetavatyau udetavatyaḥ
Vocativeudetavati udetavatyau udetavatyaḥ
Accusativeudetavatīm udetavatyau udetavatīḥ
Instrumentaludetavatyā udetavatībhyām udetavatībhiḥ
Dativeudetavatyai udetavatībhyām udetavatībhyaḥ
Ablativeudetavatyāḥ udetavatībhyām udetavatībhyaḥ
Genitiveudetavatyāḥ udetavatyoḥ udetavatīnām
Locativeudetavatyām udetavatyoḥ udetavatīṣu

Compound udetavati - udetavatī -

Adverb -udetavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria