Declension table of ?udetavat

Deva

MasculineSingularDualPlural
Nominativeudetavān udetavantau udetavantaḥ
Vocativeudetavan udetavantau udetavantaḥ
Accusativeudetavantam udetavantau udetavataḥ
Instrumentaludetavatā udetavadbhyām udetavadbhiḥ
Dativeudetavate udetavadbhyām udetavadbhyaḥ
Ablativeudetavataḥ udetavadbhyām udetavadbhyaḥ
Genitiveudetavataḥ udetavatoḥ udetavatām
Locativeudetavati udetavatoḥ udetavatsu

Compound udetavat -

Adverb -udetavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria