Declension table of ?udeta

Deva

NeuterSingularDualPlural
Nominativeudetam udete udetāni
Vocativeudeta udete udetāni
Accusativeudetam udete udetāni
Instrumentaludetena udetābhyām udetaiḥ
Dativeudetāya udetābhyām udetebhyaḥ
Ablativeudetāt udetābhyām udetebhyaḥ
Genitiveudetasya udetayoḥ udetānām
Locativeudete udetayoḥ udeteṣu

Compound udeta -

Adverb -udetam -udetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria