Declension table of ?udeta

Deva

MasculineSingularDualPlural
Nominativeudetaḥ udetau udetāḥ
Vocativeudeta udetau udetāḥ
Accusativeudetam udetau udetān
Instrumentaludetena udetābhyām udetaiḥ udetebhiḥ
Dativeudetāya udetābhyām udetebhyaḥ
Ablativeudetāt udetābhyām udetebhyaḥ
Genitiveudetasya udetayoḥ udetānām
Locativeudete udetayoḥ udeteṣu

Compound udeta -

Adverb -udetam -udetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria