सुबन्तावली ?उद्द्योतकारिणी

Roma

स्त्रीएकद्विबहु
प्रथमाउद्द्योतकारिणी उद्द्योतकारिण्यौ उद्द्योतकारिण्यः
सम्बोधनम्उद्द्योतकारिणि उद्द्योतकारिण्यौ उद्द्योतकारिण्यः
द्वितीयाउद्द्योतकारिणीम् उद्द्योतकारिण्यौ उद्द्योतकारिणीः
तृतीयाउद्द्योतकारिण्या उद्द्योतकारिणीभ्याम् उद्द्योतकारिणीभिः
चतुर्थीउद्द्योतकारिण्यै उद्द्योतकारिणीभ्याम् उद्द्योतकारिणीभ्यः
पञ्चमीउद्द्योतकारिण्याः उद्द्योतकारिणीभ्याम् उद्द्योतकारिणीभ्यः
षष्ठीउद्द्योतकारिण्याः उद्द्योतकारिण्योः उद्द्योतकारिणीनाम्
सप्तमीउद्द्योतकारिण्याम् उद्द्योतकारिण्योः उद्द्योतकारिणीषु

समास उद्द्योतकारिणि उद्द्योतकारिणी

अव्यय ॰उद्द्योतकारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria