सुबन्तावली ?उद्धवसन्देश

Roma

पुमान्एकद्विबहु
प्रथमाउद्धवसन्देशः उद्धवसन्देशौ उद्धवसन्देशाः
सम्बोधनम्उद्धवसन्देश उद्धवसन्देशौ उद्धवसन्देशाः
द्वितीयाउद्धवसन्देशम् उद्धवसन्देशौ उद्धवसन्देशान्
तृतीयाउद्धवसन्देशेन उद्धवसन्देशाभ्याम् उद्धवसन्देशैः उद्धवसन्देशेभिः
चतुर्थीउद्धवसन्देशाय उद्धवसन्देशाभ्याम् उद्धवसन्देशेभ्यः
पञ्चमीउद्धवसन्देशात् उद्धवसन्देशाभ्याम् उद्धवसन्देशेभ्यः
षष्ठीउद्धवसन्देशस्य उद्धवसन्देशयोः उद्धवसन्देशानाम्
सप्तमीउद्धवसन्देशे उद्धवसन्देशयोः उद्धवसन्देशेषु

समास उद्धवसन्देश

अव्यय ॰उद्धवसन्देशम् ॰उद्धवसन्देशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria