सुबन्तावली ?उद्धतमनस्

Roma

पुमान्एकद्विबहु
प्रथमाउद्धतमनाः उद्धतमनसौ उद्धतमनसः
सम्बोधनम्उद्धतमनः उद्धतमनसौ उद्धतमनसः
द्वितीयाउद्धतमनसम् उद्धतमनसौ उद्धतमनसः
तृतीयाउद्धतमनसा उद्धतमनोभ्याम् उद्धतमनोभिः
चतुर्थीउद्धतमनसे उद्धतमनोभ्याम् उद्धतमनोभ्यः
पञ्चमीउद्धतमनसः उद्धतमनोभ्याम् उद्धतमनोभ्यः
षष्ठीउद्धतमनसः उद्धतमनसोः उद्धतमनसाम्
सप्तमीउद्धतमनसि उद्धतमनसोः उद्धतमनःसु

समास उद्धतमनस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria