Declension table of ?uddhatā

Deva

FeminineSingularDualPlural
Nominativeuddhatā uddhate uddhatāḥ
Vocativeuddhate uddhate uddhatāḥ
Accusativeuddhatām uddhate uddhatāḥ
Instrumentaluddhatayā uddhatābhyām uddhatābhiḥ
Dativeuddhatāyai uddhatābhyām uddhatābhyaḥ
Ablativeuddhatāyāḥ uddhatābhyām uddhatābhyaḥ
Genitiveuddhatāyāḥ uddhatayoḥ uddhatānām
Locativeuddhatāyām uddhatayoḥ uddhatāsu

Adverb -uddhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria