Declension table of uddharaṇa

Deva

NeuterSingularDualPlural
Nominativeuddharaṇam uddharaṇe uddharaṇāni
Vocativeuddharaṇa uddharaṇe uddharaṇāni
Accusativeuddharaṇam uddharaṇe uddharaṇāni
Instrumentaluddharaṇena uddharaṇābhyām uddharaṇaiḥ
Dativeuddharaṇāya uddharaṇābhyām uddharaṇebhyaḥ
Ablativeuddharaṇāt uddharaṇābhyām uddharaṇebhyaḥ
Genitiveuddharaṇasya uddharaṇayoḥ uddharaṇānām
Locativeuddharaṇe uddharaṇayoḥ uddharaṇeṣu

Compound uddharaṇa -

Adverb -uddharaṇam -uddharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria