Declension table of uddhāraṇa

Deva

NeuterSingularDualPlural
Nominativeuddhāraṇam uddhāraṇe uddhāraṇāni
Vocativeuddhāraṇa uddhāraṇe uddhāraṇāni
Accusativeuddhāraṇam uddhāraṇe uddhāraṇāni
Instrumentaluddhāraṇena uddhāraṇābhyām uddhāraṇaiḥ
Dativeuddhāraṇāya uddhāraṇābhyām uddhāraṇebhyaḥ
Ablativeuddhāraṇāt uddhāraṇābhyām uddhāraṇebhyaḥ
Genitiveuddhāraṇasya uddhāraṇayoḥ uddhāraṇānām
Locativeuddhāraṇe uddhāraṇayoḥ uddhāraṇeṣu

Compound uddhāraṇa -

Adverb -uddhāraṇam -uddhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria